Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

Qu ॥ भगवद्गीता ॥

यस्‌ ल रत्मरतिर्‌ एव स्याद्‌ आत्मटप्तश च मानवः । आत्मन्य एव च संतुष्टुस तस्य कायं न विद्यते ॥ ९७ ॥ जैव तस्व कछृतेनार्यो नाकृतेनेह कखन ।

न चास सवैग्तेषु कञ्चिद्‌ अथैव्यपाञ्रयः ॥ ९८ ॥ ARIE HIN: Vad ATS Ha CATT |

असक्तो छ्य अ चरन_कमं परम आप्नोति पूरुषः ॥ ९६. ॥ कमेव हि संसिद्धिम्‌ आखिता जनकादयः । लोकमंग्रहम एवापि संपश्यन_ कतम अरंसि ॥ २० ॥ यद्यद्‌ आचरति श्रेष्ठस्‌ त्त्‌ एवेतरो जनः ।

सयत प्रमाणं कुरुते लोकस्‌ तद्‌ अनुवर्तते ॥ २९॥

न मे पाथालि कतेव्यं चिषु लोकेषु किञ्चन । नानवाक्तम.अवाप्व्यं वते एव च कमणि ॥ २२९॥

यदि wae a aad sq कर्मण्य्‌ अतद्धित: ।

मम वत्मानुवतन्ते मनुब्याः पाथं सवशः ॥ RZ Ul उत्सीदेयुर्‌ इमे लोका न कयां कमं चेट्‌ अहं । BRU THAT STA SISA इमाः प्रजाः ॥ २४॥ सक्ताः कर्मण अविद्वांसो यथा कुवन्ति भारत ।

क्याद्‌ विदां स्‌ तया सक्त चिकीरषुर्‌ लोक संहं ॥ २५॥ न बद्धिभेदं जनयेद्‌ अज्ञानां कमेसक्गिनां ।

जोषयेत सवेकमेणि विद्वान युक्तः समाचरन ॥ २६॥