Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

८४ ॥ भगवद्गीता ॥

॥ अष्टादशो ऽध्यायः॥

॥ अजेन उवा च ॥ सच्यासस्य महा वाहो तच्चम द च्छामि वेदितुं । त्यागस्य च हषीके यक्‌ केशिनिषूदन ॥ ९॥

॥ ओभगवान उवा च ॥ काम्यानां कमणां न्यासं Ways कवयो विदुः। सवेकमंफलत्या गं म्राङस त्यागं विचक्षणाः ॥ २॥ त्याज्यं दोषवद्‌ इत्य एके कमं आर्‌ मनीषिणः । यज्ञदानतपःकमं न त्याज्यम्‌ इति चापरे ॥ ३॥ निखयं ष्टण मे तच त्यागे भरतसत्तम । व्यागो हि पुरुषव्याघ्र चिविधः संप्रकीतिंतः ॥ ४॥ यज्ञदानतपःकमे न त्याज्यं कायम एव तत । यज्ञो दाने तपश चैव पावनानि मनीषिणां ॥ ५॥ एतान्य अपि तु कमणि सङ्गं त्यक्ता फलानि च। कतेव्यानोति मे पाथ निञितं मतम. उन्तमं ॥ € ॥ नियतस्य तु सन्यासः कमणो नोपपद्यते । मोहात तस्य परित्यागस तामसः परिकीतितः ॥ ॐ ॥