Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ सप्रटशो ऽध्यायः ॥ (=

यज्ञे तपसि द्‌ाने च स्थितिः सद्‌ इति चोच्यते ।

कमे चैव तदर्थीयं सद्‌ इत्य. एवाभिधीयते । २७ ॥ अञ्रद्धया तं दत्तं तपस तत्रं छतं च यत।

असद्‌ इत्य उच्यते पाथ न च तत प्रेत्य नो इह ॥ २८॥

दति ओभगवद्गीताः आद्धाचयविभागयोगो नाम सक्तदशो ऽध्यायः ॥ ९७ ॥