Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

Ge ॥ भगवद्गीता ॥

अद्धया परया त्रं तपस तत चिवि az: | अफलाकाङ्किभिर्‌ युक्तैः साचिकं परिचक्तते ॥ ९७ ॥ सत्कार मानपूजाथं तपौ दम्भेन चैव यत ।

क्रियते तद्‌ इह प्रोक्तं राजसं चलम अभवं ॥ ९८ ॥ मूढयादेणात्मनो यत. पोडया क्रियते तपः । परस्योत्सादना्थंवा तत तामसम उदाहतं ॥ ९९ ॥ दातव्यम्‌ दति यद्‌ दानं दीयते ऽनुपकारिे

देशे काले च पा च तद्‌ दानं सालिकं खतं ॥ २०॥ यत. तु प्रत्युपकारार्थं फलम उदिश्व वा पुनः ।

दीयते च परिक्जिष्टं तद्‌ दानं राजसं खतं ॥ २९॥

अदे शकाले यद्‌ दानम अपाच्य च दीयते । असत्छ्तम अवज्ञातं तत तामसम्‌ उदाहतं ॥ २२॥

ओं तत्‌ सद्‌ इति निर्देशो ब्रह्मणस चिविधः स्छतः। ब्राह्मणास्‌ तेन वेदश च यज्ञाश च विहिताः पुरा ॥ २३॥ तस्माद्‌ ओम.इत्यउद्‌ा इत्य यज्नदानतपःक्रियाः । म्रवतेन्ते विधानोक्ताः सततं ब्रह्मवादिनां ॥ २४ ॥

तद्‌ इत्य_अनभिस्घाय फलं यज्ञतपःक्रियाः । दानक्रियाश च विविधाः क्रियन्ते मो चकाङ्क्िभिः ॥ २५॥ सद्धावे साधुभावे च सद्‌ दत्य एतत प्रयुज्यते ।

प्रशस्ते कमणि तथा सच्छब्दः पाथं युज्यते ॥ २६॥