Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ सप्तद शो ऽच्यायः ॥ ८९

आहारस लपि सवस्य चिविधो भवति Fra: |

यज्ञस तपस तथा दानं तेषां भेदम इमं WT ॥ ७ ॥ आयुःखल्वलारोग्यसुखभ्रोतिविवधेनाः ।

रस्याः ल्िग्धाः स्थिरा दद्या आहाराः साचिकप्रियाः ॥ ८ ॥ कड्न्ललवणात्यु ष्ण तौ चण रूच्तविद्‌7हिनः ।

आहारा राजखखयेषा दुःखशोकामयग्रदाः ॥ Ul यातयामं गतरसं पृतिपर्युषितं च यत. ।

उच्छिदटम अपि चामेध्यं भोजनं तामसपियं ॥ २०॥ अफलाकाङ्किभिर्‌ यज्ञो विधिदृष्टो a oa | यष्टव्यम एवेति मनः समाधाय स साखिकः ॥ १९ ॥ अभिसंधाय तु फलं दम्भार्थमपि चैव यत

इच्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसं ॥ ९२ ॥ विचिरीनम.अदष्टान्नं मन्ररीनम अर्‌ ल्ििणं ।

अद्धा विरहितं यज्ञं तामसं परि चते ॥ ९२ ॥ देददिजगुरुप्रा ज्ञपूजनं शौ चम.अाजेवं ।

ब्रह्म चय॑म अहिंसा च शारीरं तप उच्यते ॥ १४ ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्‌ । स्वाध्यायाग्बसनं चैव वामयं तप उच्यते ॥ १५ ॥ मनःप्रसादः सौम्यलं मौनम आआत्छ विनिग्रहः । मावसंश्टद्धिर इत्य.एतत्‌ तपो मानखम उच्यते ॥ ९६॥

11