Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

ue ॥ भगवङ्गोता ॥

॥ सप्रद शो ऽव्यायः ॥

i अजन उवाच ॥

ये शास्तरविधिम उत््ज्य यजन्ते अद्ध याचिता | तेषां निष्ठा तु का छष्ण सत्तम आहो रजस तमः ॥ ९॥

॥ ओभगवान. उवाच ॥

चिविधा भवति अद्धा देहिनां सा खभावजा ।

खालिकी राजसी चेव तामसी चेति तां श्टणु ॥२॥ सत्वानुरूपा सवस्य अद्धा भवति भारत ।

अ्रद्धामयो ऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ २॥ यजन्ते सालिका देवान्‌ AICS fa राजसाः ।

HATA MATT चान्ये यजन्ते तामसा जनाः ॥ ४॥ अशा स््रविहितं घोरं तप्यन्ते ये तपो जनाः ।

द ्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥ ५॥ कश्यन्तः शरीर स्थं तया मम अचेतसः ।

मां चेवान्तःशरोरस्थं तान विदच्‌ ्रासुरनिश्चयान ॥ ६॥