Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ षोडशो ऽध्यायः ॥ Oe

अहंकारं बलं दपं कामंक्रोधं च SAAT: |

माम्‌ आत्मप दे हेषु प्रदिषन्तो ऽभ्यरूयकाः ॥ ९८ ॥

तान्‌ चदं दिषतः करूरान. संसारेषु नराधमान्‌. ।

क्तिपाम्य अजखम ज्रश्ट्भान आ सुरीय्व एव योनिषु ॥ ९९ ॥ खुरी योनिमापन्ना मूढा जन्मनि जन्मनि ।

माम अप्राैव कौन्तेय ततो यान्त्य अधमां गति ॥ २० ॥ चिविधं नरकस्येदं दारं नाशनम. आत्मनः ।

कामः क्रोधस तथा लोभस तस्पाद्‌ एतत. चयं त्यजेत ॥ २९॥ एतेर्‌ विमुक्तः कौन्तेय तमोद्धारेस चिभिर्‌ नरः ।

आ चरत्य्‌ आत्मनः खेयस ततो याति परां गतिं ॥ २२॥ चः शास्त्रविधिम्‌. उत्छ्य वतते कामकारतः ।

न स॒ सिद्धिम अवान्नोतिन सुखं न परां गतिं ॥ २३॥

तस्मा च छास्त्रं माणं ते काचाका्यै्यवख्ितौ ।

ज्ञाला शास्रविधानोक्तं Ta AAA TEES tl २४॥

दूति ओमगवद्गीता° देवाखुरषंपदिभागयोगो नाम षोडशो ऽध्यायः ॥ ९६॥

` तस्म्मात_शास्तम..