Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

OG ॥ भगवद्गोता ॥

असत्यम्‌ अप्रतिष्ठं ते जगद्‌ आ ह्र्‌ अनो श्वर |

अपरस्पर संभूतं किम_ अन्यत कामदेतुवां ॥ ८ ॥

एतां दष्टिम अवष्टभ्य नष्टात्मानौ ऽल्यवुद्धयः।

Waa उग्रकमाणः याय जगतो ऽदहिताः॥ < ॥ कामम्‌ आआभित्य दुष्यर दम्भमानमद्‌ाचिताः।

मोहार्‌ एरीलासन्रा हान प्रवतेन्ते ऽश्ररवित्रताः ॥ ९०॥ चिन्ताम्‌ च्रपरिमेखां च प्रलयान्ताम्‌ उपाथिताः। कामोपभोगपरमा एतावद्‌ इति निञ्चिताः ॥ १९॥ अशापाशशतैर्‌ बद्धाः कामक्रोघपराचणाः।

ईहन्ते कामभो गाथम अन्यायेनाथंसंचयान्‌ ॥ ९२॥ द्रदम रद्य मया लब्धम दमं प्राप्ये AAT |

ददम ज्रस्तीदम. अपि मे भविव्यति पुनघेनं ॥ १३॥

असौ मया Sa: Way हनिग्ये चापरान_अपि।

ई श्रो ऽहम अहं भोगी सिद्धो ऽदं बलवान सुखी ॥ ९४ ॥ आच्छो ऽभिजनवान अस्मि को ऽन्यो ऽसि सदुशो मया । यच्छे दास्यामि मोदिष्य इत्य अज्ञानविमोहिताः ॥ ९५॥ अनेक चित्तविभ्वान्ता मो हजालसमा डताः ।

प्रसक्ताः कामभोगेषु पतन्ति नरके ऽप्रुचौ ॥ ९६ ॥ आत्मसंभाविताः स्तवा घनमानमद्‌ाजिताः।

यजन्ते नामयज्ञेस ते द मेना विधिपूेकं ॥ ९७ ॥