Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ षोडशो ऽध्यायः ॥ ७७

॥ षोडशो ऽध्यायः ॥

॥ ओभ गवान्‌ उवाच ॥

अभयं सत्चसंश्रद्धिर्‌ ज्ञानयो गव्यवख्ितिः ।

दानं दम च यज्ञश च खाध्यायस तप जवं ॥ ९॥ अदहंसा सत्यम अक्रोघस त्या गः शान्तिर्‌ अपश्नं । दया तेष्व अलोलुलं मादंवं र्‌ अचापलं ॥ २॥ तेजः क्षमा छतिः शौचम अद्रोहो नातिमानिता । भवन्ति संपदं देवोम्‌ अभिजातस्य भारत ॥ २॥

` दम्भो दर्पो ऽभिमानश च क्रोधः पारुष्यम्‌ एव च । अज्ञानं चाभिजातस्य पाथं संपदम्‌ आआखुरीं॥ ४॥ दैवी संपद्‌ विमोज्ञाच निवन्धायाखुरौ मता ।

al ies: due Sata अभिजातो ऽसि पाण्डव ॥ ५॥ al तसगो लोके ऽसमिन दैव आसुर एव च।

दैवो विस्तरशः प्रोक्त आसुरं पाथम प्ण ॥ ६॥ प्रत्तं च निन्त च जना न विदुर्‌ आसुराः ।

न श्रौचनापि चाचारो न सत्यं तेषु विद्यते॥ ऽ ॥