Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

८६ ॥ भगवङ्गोता ॥

यस्य नांछृतो भावो बुद्धिर्‌ यस्य न लिष्यते । हत्वापि स दूमांल लोकान न न्ति न निवध्यते ॥ १७ ॥ १ Ne ह ज्ञानं ज्ञेयं परिज्ञाता चिविधा कमंचोदना। करणं कमं कतंति चिविधेः कर्मसंग्रहः ॥ ९८ ॥ ज्ञानं कमे च कतौ च विधैव गुणभेद तः। मोच्यते गुणसंख्याने यथावच कण तान्य अपि ॥ १< ॥ ए = = = = सवेग्तेषु यनेक भावम अव्ययम्‌ ई त्ते । अविभक्तं विभक्तेषु तज ज्ञानं विद्धि साचिकं ॥ २०॥ एयक्गन तु यज ज्ञानं नानाभावान्‌ घयमिघान्‌ । न ae x : ू वेत्ति सवषु तेषु तज ज्ञानं विद्धि राजसं ॥ २९॥ यत त छत्सवद्‌ एकस्मिन कायं सक्तम अहेतुकं । FAA HA च तत्‌ तामसम उदाहतं ॥ २२ ॥ नियतं सङ्गरहितम. अरागदेषतः छतं । अफलप्रेष्युना कमं यत. तत._साचिकम उच्यते ॥ २२॥ यत. तु कामेष्युना कम॑ साहंकारेण वा पुनः। क्रियते बहलायासं तद्‌ राजसम. उद7तं ॥ २४॥ maa चयं हिंसाम_अनवेच्छ च पौरुषं । मोहाद्‌ आरभ्यते कमे तत तामसम.उद्‌ाहतं॥ २५॥

' दमान्‌.