Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ अष्टादशो ऽष्यायः॥ ८3

AAV" ऽनदंवादी त्यु सा दखमचितः ।

सिद्धासिञ्ोर निर्विकारः कता सालिक उच्यते ॥ २६॥ रागी कमफलगरेष्ुर्‌ लुब्धो हिंसात्मको ऽष्रएचिः । हर्षशोकान्वितः क्ता राजसः परिकीर्तितः ॥ २७ ॥ अयुक्तः प्राङूतः सब्धः शट नैष्कृतिको ऽलसः । fasta} EAN FT AAT ATA GAG Il २८ ॥ बुद्धेर्‌ भेदं तेश चैव गुणएतस्‌ चिविधं zy |

प्रो मानम्‌ चशनेषेण प्रथक्वेन धनंजय ॥ २९ ॥

gate a fash च कायाकाय भयाभये ।

बन्धं मोचं च या वेनति बुद्धिः सा पाथं साचिकी ॥ ३० ॥ यया धर्मम अधर्म च कायं चाका्यम एव च । अयथावत्‌ प्रजानाति बुद्धिः सा पाथं राजसी ॥ ३९॥ अधर्म धर्मम्‌ इति या मन्यते तमस्ता । । सवथन. विपरीतां श च बुद्धिः सा पाथं तामसी ॥ २२॥ शत्या चया धारयते मनः ्राणेन्दरियक्रियाः । योगेनाव्यभिचारिण्या तिः सा पाथं साचिकी ॥ २३ ॥ यया ठु धममकामाथीन टत्या धारयते ऽन ।

प्रसङ्गेन फलाका ्ूे तिः सा पायं राजसी ॥ २४॥ यया खघ्नं भयं शोकं विषादं मदम एव च।

न विमुञ्चति दुर्मेधा तिः सा पाथं तानसो॥ २५॥ -