Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

== ॥ भगवद्गीता ॥

सुखं त इदानीं चिविधं श्ण मे भरतषंभ । अभ्यासाद्‌ रमते यच दुःखान्तं च निगच्छति ॥ २६॥ यत्तद्‌ अगे विषम इव परिणामे saad |

तत खुखं साचिकं मोक्तम आत्मवुद्धि प्रसादजं ॥ २७ ॥ विषयेद्धियम॑यो गाद्‌ यत्तद्‌ अये ऽग्डतो पमं । परिणामे विषम इव तत. सुखं राजसं स्छतं ॥ २८ ॥ यद्‌ चग चानुबन्धे च सुखं मोहनम्‌ आत्मनः । निद्रालस्यम्रमादोत्यं तत तामसम उदाहतं ॥ ३९ ॥ न तद्‌ अस्ति एथिवां वा दिवि देवेषु वा ga: |

सन्तं प्रछुतिजेर्‌ मुक्तं य्‌ एभिः स्यात्‌ चिभिर्‌ गतैः ॥ ४०॥ ब्राद्मणल्चियविशां शर द्राएणां च परं तप ।

कमणि म्रविभक्तानि खभावप्रभवैर्‌ गरेः ॥ ४९ ॥ शमो दमस. तपः शौचं कान्तिर्‌ आजंवम. एव च । ज्ञानं विज्ञानम आस्तिक्यं बह्मकमं खभा वजं ॥ ४२॥ शौ य॑ तेजो ्टतिर्‌ दाच्ं युद्धे चाप्य्‌ अपलायनं । दानम इईश्चरभावश च ATS TH GATS | ४२ ॥ छषिगोरच्यनाणिच्यं वैश्यकमे खभावजं ।

परि चयोत्मकं कमं इट दर स्यापि खभावजं ॥ ४४॥

सखे खे कम॑ण अभिरतः संसिद्धिं लभते नरः । सखकमनिरतः सिद्धिं यया विन्दति तच कृणु ॥ ४१॥