Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ भगवद्गीता ॥

॥ सञ्य उवाचं ॥

दूत्य. हं वासुदेवस्य पाथेस्य च महात्मनः ।

संवादम इमम अथ्रौ षम अद्भुतं रो महणं ॥ ७४ ॥ व्यासप्रसाद्‌ाच द्रूतवान एतर्‌ गुह्यम. अहं पर ।

योगं योगेश्वरात्‌ कष्णात साक्ञात कथयतः खयं ॥ ७५॥ ` राजन संखल्य संस्मृत्य सुवादम TAA Aga | कशवाजनयो : पुण्यं हय्यामि च मुद्र मुः ॥ ७ € ॥ तच्च च संस्मृत्य संस्मृत्य रूपम अत्य दुतं हरेः ।

विस्मयो मे महान.राजन हवयामि च पुनः पुनः ॥ ऽ ॥ यच योगेखर्‌ः छृष्णो यच पाथाँ घनुधैरः।

तच श्रीर्‌ विजयो भूतिर्‌ धरुवाणीति मतिर्‌ मम ॥ OF I

दूति ओभगवङ्गीता" मोच्चसब्यासयोगो नाम BETS AT ऽध्यायः ॥ ९८ ॥ ॥ इति ओीभगवद्गोता समाप्ना ॥

॥ श्ररभम्‌ अस्तु स्वज गतां ॥