Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

8 ॥ भगवद्गीता ॥

तचापश्चत खितान पाथः पिद्न_अथ पितामहान । अचायान्‌ मातुलान्‌ भरान्‌ पुचान्‌ पौ चान्‌ सखीं स्‌ तथा॥२६॥ अश्रएरान. खद श चैव सेनयोर्‌ उभयोर्‌ अपि । तान._समीच्छ स कौन्तेयः सवान. बन्धून_ अवस्थितान्‌ ॥ २७ ॥ कपया परयाविष्टो विषीद न्न इद म_ अव्रवीत्‌ ।

॥ अजन उवाच ॥

Sea aad aw युयुत्सं समुपस्थितं ॥ २८ ॥

सीदन्ति मम गात्राणि मुखं च परि ग्ररव्यति ।

वेपथुश च शरोरे मे रो महषैश च जायते ॥ २९ ॥

गा ण्डीवं खंसते हस्तात्‌ तक. चैव परि द दयते ।

न च शक्तोम्य अवस्थातुं भ्रमतीव च मे मनः ॥ २० ॥ निमित्तानि च पश्यामि विपरीतानि awa |

न च ्रेयो ऽनुपश्यामि हला खजनम_ आहवे ॥ ३९॥

न का ङ्के विजयं छष्ण न च राज्यं सुखानि च ।

fa नो राज्येन गोविन्द्‌ किं भोर जीवितेन वा ॥ २९ ॥ येषामयं काङ्ितं नो राज्यं भोगाः खखानि च |

त दमे ऽवख्िता युद्धे प्राणांस्‌ त्यक्ता धनानि च ॥ ३३॥ आचायाः पितरः पुचास तथैव च पितामहाः । मातुलाः श्ष्रराः पौ चाः श्यालाः सम्बन्धिनस्‌ तथा ॥ ३४॥