Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

^

॥ प्रथमो ऽध्यायः ॥ धू

एतान न हन्तुम इच्छामि प्रतो sf AYA |

अपि तैलोक्यराज्यस्य हेतोः कि नु महीकृते ॥ २५॥

` निहत्य धातैराद्रान नः का प्रीतिः स्याज्‌ जनादन । पापम्‌ एवाअयेद्‌ अस्मान हवैतान आततायिनः ॥ २६॥ तस्मान नाहा वयं हन्तुं धातैराद्रान खबान्धवान। खजनं हि कथं हत्वा सुखिनः स्याम माघव ॥ २७ ॥ चदय च्रष्य्‌ एते न पश्वन्ति लीभोपहतचेतसः । ङलत्तयक्लतं दोषं मिचद्रोहे च पातकं ॥ २८॥

कथं न ज्ञेयम्‌ अस्ाभिः पापाद्‌ अस्मान्‌ निवर्तितुं । कुलच्यछ्तं दोषं प्रपश्यद्धिर्‌ जनादन ॥ ३९ ॥ कल्ये प्रणश्यन्ति कुलघमाः सनातनाः ।

घमं नष्टे क्लं छत्लम्‌ त्रधर्मो ऽभिभवत्य उत ॥ ४० ॥ अधमाभिभवात कष्ण प्रदुग्यन्ति कुलस्तियः।

स्तरोषु दुष्टासु वाष्ेय जायते वणंसङ्धरः ॥ ४९॥ सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।

पतन्ति पितरो चय्‌ एषां लुक्षपिण्डो द कक्रियाः ॥ ४२॥ दोषैर्‌ एतैः कुलघ्नानां वणंसङ्करकार कः ।

उत्साद्यन्ते जातिधमीः कलधम च शाखताः ॥ ४३॥

अस्मात .